B 325-29 Gaurījātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/29
Title: Gaurījātaka
Dimensions: 18.2 x 8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/474
Remarks:


Reel No. B 325-29 Inventory No. 22464

Title Gaurījātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 8.0 cm

Folios 5

Lines per Folio 5–7

Place of Deposit NAK

Accession No. 3/474

Manuscript Features

Stamp Candrasamśera, and

amārke śravaṇe pāte kadācit pauṣamāghayo ||

ardhodayoti… tribhāgikasya || 1 ||

Excerpts

Beginning

śrīgaṇeśāyen nama  (!) ||

jīvo vāpi budho vāpi śukro vā yadi keṃndraga  (!) ||

pumāṃ jā(2)taś ca dīrghāyu balavāṃ rājapūjitaḥ || 1 || (!)

śukro yasya bodho [ya]sya (!) yasya kendro (!) bṛha(3)spati ||

daśamam (!) aṃgārako yasya sa jātaḥ kuladīpakaḥ || 2 ||

lagnavyāye (!) gate caṃ(4)ndre vāmacakṣu vinasyati || 

sa caṃndra śubha saṃyukto viśālalocanadvayam || 3 || (fol. 1v1–4)

End

meṣerasāgnidaśrāś ca 236 

bṛṣe śasi gajaśvina 281 

mithune na daṃtāś ca 327 

(3)karkaṭedriyugāgnaya 347 || 1 || 

siṃhe vedābdhirāmaśvi 344 

kaṃnyāyāṃ kha(4)kṛtāgnaya 40

tuleyaṃ cābdhīrāmāś ca 345 

bṛścike ṣaṭkṛtāgnaye 346 || 2 ||

(5)dhaneṅka sasirāmaś ca 319 

makare khanagāśvina 270 

kūṃbheṅka pakṣapakṣaś ca (6)229 

mine (!) bhūpāśvinas tathā 216 (fol. 5r2–6)

Colophon

iti rāsiṣaṃḍā || || (fol. 5r6)

Microfilm Details

Reel No. 325/29

Date of Filming 20-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-08-2005

Bibliography